Declension table of ?vardhat

Deva

NeuterSingularDualPlural
Nominativevardhat vardhantī vardhatī vardhanti
Vocativevardhat vardhantī vardhatī vardhanti
Accusativevardhat vardhantī vardhatī vardhanti
Instrumentalvardhatā vardhadbhyām vardhadbhiḥ
Dativevardhate vardhadbhyām vardhadbhyaḥ
Ablativevardhataḥ vardhadbhyām vardhadbhyaḥ
Genitivevardhataḥ vardhatoḥ vardhatām
Locativevardhati vardhatoḥ vardhatsu

Adverb -vardhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria