Conjugation tables of udaka

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstudakīyāmi udakīyāvaḥ udakīyāmaḥ
Secondudakīyasi udakīyathaḥ udakīyatha
Thirdudakīyati udakīyataḥ udakīyanti


Imperfect

ActiveSingularDualPlural
Firstaudakīyam audakīyāva audakīyāma
Secondaudakīyaḥ audakīyatam audakīyata
Thirdaudakīyat audakīyatām audakīyan


Optative

ActiveSingularDualPlural
Firstudakīyeyam udakīyeva udakīyema
Secondudakīyeḥ udakīyetam udakīyeta
Thirdudakīyet udakīyetām udakīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstudakīyāni udakīyāva udakīyāma
Secondudakīya udakīyatam udakīyata
Thirdudakīyatu udakīyatām udakīyantu


Future

ActiveSingularDualPlural
Firstudakīyiṣyāmi udakīyiṣyāvaḥ udakīyiṣyāmaḥ
Secondudakīyiṣyasi udakīyiṣyathaḥ udakīyiṣyatha
Thirdudakīyiṣyati udakīyiṣyataḥ udakīyiṣyanti


MiddleSingularDualPlural
Firstudakīyiṣye udakīyiṣyāvahe udakīyiṣyāmahe
Secondudakīyiṣyase udakīyiṣyethe udakīyiṣyadhve
Thirdudakīyiṣyate udakīyiṣyete udakīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstudakīyitāsmi udakīyitāsvaḥ udakīyitāsmaḥ
Secondudakīyitāsi udakīyitāsthaḥ udakīyitāstha
Thirdudakīyitā udakīyitārau udakīyitāraḥ

Participles

Past Passive Participle
udakita m. n. udakitā f.

Past Active Participle
udakitavat m. n. udakitavatī f.

Present Active Participle
udakīyat m. n. udakīyantī f.

Future Active Participle
udakīyiṣyat m. n. udakīyiṣyantī f.

Future Middle Participle
udakīyiṣyamāṇa m. n. udakīyiṣyamāṇā f.

Future Passive Participle
udakīyitavya m. n. udakīyitavyā f.

Indeclinable forms

Infinitive
udakīyitum

Absolutive
udakīyitvā

Periphrastic Perfect
udakīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria