तिङन्तावली उदक

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउदकीयति उदकीयतः उदकीयन्ति
मध्यमउदकीयसि उदकीयथः उदकीयथ
उत्तमउदकीयामि उदकीयावः उदकीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔदकीयत् औदकीयताम् औदकीयन्
मध्यमऔदकीयः औदकीयतम् औदकीयत
उत्तमऔदकीयम् औदकीयाव औदकीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउदकीयेत् उदकीयेताम् उदकीयेयुः
मध्यमउदकीयेः उदकीयेतम् उदकीयेत
उत्तमउदकीयेयम् उदकीयेव उदकीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमउदकीयतु उदकीयताम् उदकीयन्तु
मध्यमउदकीय उदकीयतम् उदकीयत
उत्तमउदकीयानि उदकीयाव उदकीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमउदकीयिष्यति उदकीयिष्यतः उदकीयिष्यन्ति
मध्यमउदकीयिष्यसि उदकीयिष्यथः उदकीयिष्यथ
उत्तमउदकीयिष्यामि उदकीयिष्यावः उदकीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउदकीयिष्यते उदकीयिष्येते उदकीयिष्यन्ते
मध्यमउदकीयिष्यसे उदकीयिष्येथे उदकीयिष्यध्वे
उत्तमउदकीयिष्ये उदकीयिष्यावहे उदकीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउदकीयिता उदकीयितारौ उदकीयितारः
मध्यमउदकीयितासि उदकीयितास्थः उदकीयितास्थ
उत्तमउदकीयितास्मि उदकीयितास्वः उदकीयितास्मः

कृदन्त

क्त
उदकित m. n. उदकिता f.

क्तवतु
उदकितवत् m. n. उदकितवती f.

शतृ
उदकीयत् m. n. उदकीयन्ती f.

लुडादेश पर
उदकीयिष्यत् m. n. उदकीयिष्यन्ती f.

लुडादेश आत्म
उदकीयिष्यमाण m. n. उदकीयिष्यमाणा f.

तव्य
उदकीयितव्य m. n. उदकीयितव्या f.

अव्यय

तुमुन्
उदकीयितुम्

क्त्वा
उदकीयित्वा

लिट्
उदकीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria