Declension table of ?udakīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeudakīyiṣyamāṇā udakīyiṣyamāṇe udakīyiṣyamāṇāḥ
Vocativeudakīyiṣyamāṇe udakīyiṣyamāṇe udakīyiṣyamāṇāḥ
Accusativeudakīyiṣyamāṇām udakīyiṣyamāṇe udakīyiṣyamāṇāḥ
Instrumentaludakīyiṣyamāṇayā udakīyiṣyamāṇābhyām udakīyiṣyamāṇābhiḥ
Dativeudakīyiṣyamāṇāyai udakīyiṣyamāṇābhyām udakīyiṣyamāṇābhyaḥ
Ablativeudakīyiṣyamāṇāyāḥ udakīyiṣyamāṇābhyām udakīyiṣyamāṇābhyaḥ
Genitiveudakīyiṣyamāṇāyāḥ udakīyiṣyamāṇayoḥ udakīyiṣyamāṇānām
Locativeudakīyiṣyamāṇāyām udakīyiṣyamāṇayoḥ udakīyiṣyamāṇāsu

Adverb -udakīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria