Declension table of ?udakīyitavyā

Deva

FeminineSingularDualPlural
Nominativeudakīyitavyā udakīyitavye udakīyitavyāḥ
Vocativeudakīyitavye udakīyitavye udakīyitavyāḥ
Accusativeudakīyitavyām udakīyitavye udakīyitavyāḥ
Instrumentaludakīyitavyayā udakīyitavyābhyām udakīyitavyābhiḥ
Dativeudakīyitavyāyai udakīyitavyābhyām udakīyitavyābhyaḥ
Ablativeudakīyitavyāyāḥ udakīyitavyābhyām udakīyitavyābhyaḥ
Genitiveudakīyitavyāyāḥ udakīyitavyayoḥ udakīyitavyānām
Locativeudakīyitavyāyām udakīyitavyayoḥ udakīyitavyāsu

Adverb -udakīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria