Declension table of ?udakitavat

Deva

MasculineSingularDualPlural
Nominativeudakitavān udakitavantau udakitavantaḥ
Vocativeudakitavan udakitavantau udakitavantaḥ
Accusativeudakitavantam udakitavantau udakitavataḥ
Instrumentaludakitavatā udakitavadbhyām udakitavadbhiḥ
Dativeudakitavate udakitavadbhyām udakitavadbhyaḥ
Ablativeudakitavataḥ udakitavadbhyām udakitavadbhyaḥ
Genitiveudakitavataḥ udakitavatoḥ udakitavatām
Locativeudakitavati udakitavatoḥ udakitavatsu

Compound udakitavat -

Adverb -udakitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria