Declension table of ?udakīyat

Deva

NeuterSingularDualPlural
Nominativeudakīyat udakīyantī udakīyatī udakīyanti
Vocativeudakīyat udakīyantī udakīyatī udakīyanti
Accusativeudakīyat udakīyantī udakīyatī udakīyanti
Instrumentaludakīyatā udakīyadbhyām udakīyadbhiḥ
Dativeudakīyate udakīyadbhyām udakīyadbhyaḥ
Ablativeudakīyataḥ udakīyadbhyām udakīyadbhyaḥ
Genitiveudakīyataḥ udakīyatoḥ udakīyatām
Locativeudakīyati udakīyatoḥ udakīyatsu

Adverb -udakīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria