Declension table of ?udakīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeudakīyiṣyamāṇam udakīyiṣyamāṇe udakīyiṣyamāṇāni
Vocativeudakīyiṣyamāṇa udakīyiṣyamāṇe udakīyiṣyamāṇāni
Accusativeudakīyiṣyamāṇam udakīyiṣyamāṇe udakīyiṣyamāṇāni
Instrumentaludakīyiṣyamāṇena udakīyiṣyamāṇābhyām udakīyiṣyamāṇaiḥ
Dativeudakīyiṣyamāṇāya udakīyiṣyamāṇābhyām udakīyiṣyamāṇebhyaḥ
Ablativeudakīyiṣyamāṇāt udakīyiṣyamāṇābhyām udakīyiṣyamāṇebhyaḥ
Genitiveudakīyiṣyamāṇasya udakīyiṣyamāṇayoḥ udakīyiṣyamāṇānām
Locativeudakīyiṣyamāṇe udakīyiṣyamāṇayoḥ udakīyiṣyamāṇeṣu

Compound udakīyiṣyamāṇa -

Adverb -udakīyiṣyamāṇam -udakīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria