Declension table of ?udakīyitavya

Deva

NeuterSingularDualPlural
Nominativeudakīyitavyam udakīyitavye udakīyitavyāni
Vocativeudakīyitavya udakīyitavye udakīyitavyāni
Accusativeudakīyitavyam udakīyitavye udakīyitavyāni
Instrumentaludakīyitavyena udakīyitavyābhyām udakīyitavyaiḥ
Dativeudakīyitavyāya udakīyitavyābhyām udakīyitavyebhyaḥ
Ablativeudakīyitavyāt udakīyitavyābhyām udakīyitavyebhyaḥ
Genitiveudakīyitavyasya udakīyitavyayoḥ udakīyitavyānām
Locativeudakīyitavye udakīyitavyayoḥ udakīyitavyeṣu

Compound udakīyitavya -

Adverb -udakīyitavyam -udakīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria