Declension table of ?udakita

Deva

NeuterSingularDualPlural
Nominativeudakitam udakite udakitāni
Vocativeudakita udakite udakitāni
Accusativeudakitam udakite udakitāni
Instrumentaludakitena udakitābhyām udakitaiḥ
Dativeudakitāya udakitābhyām udakitebhyaḥ
Ablativeudakitāt udakitābhyām udakitebhyaḥ
Genitiveudakitasya udakitayoḥ udakitānām
Locativeudakite udakitayoḥ udakiteṣu

Compound udakita -

Adverb -udakitam -udakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria