Declension table of ?udakīyiṣyat

Deva

MasculineSingularDualPlural
Nominativeudakīyiṣyan udakīyiṣyantau udakīyiṣyantaḥ
Vocativeudakīyiṣyan udakīyiṣyantau udakīyiṣyantaḥ
Accusativeudakīyiṣyantam udakīyiṣyantau udakīyiṣyataḥ
Instrumentaludakīyiṣyatā udakīyiṣyadbhyām udakīyiṣyadbhiḥ
Dativeudakīyiṣyate udakīyiṣyadbhyām udakīyiṣyadbhyaḥ
Ablativeudakīyiṣyataḥ udakīyiṣyadbhyām udakīyiṣyadbhyaḥ
Genitiveudakīyiṣyataḥ udakīyiṣyatoḥ udakīyiṣyatām
Locativeudakīyiṣyati udakīyiṣyatoḥ udakīyiṣyatsu

Compound udakīyiṣyat -

Adverb -udakīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria