Declension table of ?udakitavatī

Deva

FeminineSingularDualPlural
Nominativeudakitavatī udakitavatyau udakitavatyaḥ
Vocativeudakitavati udakitavatyau udakitavatyaḥ
Accusativeudakitavatīm udakitavatyau udakitavatīḥ
Instrumentaludakitavatyā udakitavatībhyām udakitavatībhiḥ
Dativeudakitavatyai udakitavatībhyām udakitavatībhyaḥ
Ablativeudakitavatyāḥ udakitavatībhyām udakitavatībhyaḥ
Genitiveudakitavatyāḥ udakitavatyoḥ udakitavatīnām
Locativeudakitavatyām udakitavatyoḥ udakitavatīṣu

Compound udakitavati - udakitavatī -

Adverb -udakitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria