Declension table of ?udakitavat

Deva

NeuterSingularDualPlural
Nominativeudakitavat udakitavantī udakitavatī udakitavanti
Vocativeudakitavat udakitavantī udakitavatī udakitavanti
Accusativeudakitavat udakitavantī udakitavatī udakitavanti
Instrumentaludakitavatā udakitavadbhyām udakitavadbhiḥ
Dativeudakitavate udakitavadbhyām udakitavadbhyaḥ
Ablativeudakitavataḥ udakitavadbhyām udakitavadbhyaḥ
Genitiveudakitavataḥ udakitavatoḥ udakitavatām
Locativeudakitavati udakitavatoḥ udakitavatsu

Adverb -udakitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria