Declension table of ?udakīyantī

Deva

FeminineSingularDualPlural
Nominativeudakīyantī udakīyantyau udakīyantyaḥ
Vocativeudakīyanti udakīyantyau udakīyantyaḥ
Accusativeudakīyantīm udakīyantyau udakīyantīḥ
Instrumentaludakīyantyā udakīyantībhyām udakīyantībhiḥ
Dativeudakīyantyai udakīyantībhyām udakīyantībhyaḥ
Ablativeudakīyantyāḥ udakīyantībhyām udakīyantībhyaḥ
Genitiveudakīyantyāḥ udakīyantyoḥ udakīyantīnām
Locativeudakīyantyām udakīyantyoḥ udakīyantīṣu

Compound udakīyanti - udakīyantī -

Adverb -udakīyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria