Conjugation tables of syand

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsyandāmi syandāvaḥ syandāmaḥ
Secondsyandasi syandathaḥ syandatha
Thirdsyandati syandataḥ syandanti


MiddleSingularDualPlural
Firstsyande syandāvahe syandāmahe
Secondsyandase syandethe syandadhve
Thirdsyandate syandete syandante


PassiveSingularDualPlural
Firstsyandye syandyāvahe syandyāmahe
Secondsyandyase syandyethe syandyadhve
Thirdsyandyate syandyete syandyante


Imperfect

ActiveSingularDualPlural
Firstasyandam asyandāva asyandāma
Secondasyandaḥ asyandatam asyandata
Thirdasyandat asyandatām asyandan


MiddleSingularDualPlural
Firstasyande asyandāvahi asyandāmahi
Secondasyandathāḥ asyandethām asyandadhvam
Thirdasyandata asyandetām asyandanta


PassiveSingularDualPlural
Firstasyandye asyandyāvahi asyandyāmahi
Secondasyandyathāḥ asyandyethām asyandyadhvam
Thirdasyandyata asyandyetām asyandyanta


Optative

ActiveSingularDualPlural
Firstsyandeyam syandeva syandema
Secondsyandeḥ syandetam syandeta
Thirdsyandet syandetām syandeyuḥ


MiddleSingularDualPlural
Firstsyandeya syandevahi syandemahi
Secondsyandethāḥ syandeyāthām syandedhvam
Thirdsyandeta syandeyātām syanderan


PassiveSingularDualPlural
Firstsyandyeya syandyevahi syandyemahi
Secondsyandyethāḥ syandyeyāthām syandyedhvam
Thirdsyandyeta syandyeyātām syandyeran


Imperative

ActiveSingularDualPlural
Firstsyandāni syandāva syandāma
Secondsyanda syandatam syandata
Thirdsyandatu syandatām syandantu


MiddleSingularDualPlural
Firstsyandai syandāvahai syandāmahai
Secondsyandasva syandethām syandadhvam
Thirdsyandatām syandetām syandantām


PassiveSingularDualPlural
Firstsyandyai syandyāvahai syandyāmahai
Secondsyandyasva syandyethām syandyadhvam
Thirdsyandyatām syandyetām syandyantām


Future

ActiveSingularDualPlural
Firstsyandiṣyāmi syantsyāmi syandiṣyāvaḥ syantsyāvaḥ syandiṣyāmaḥ syantsyāmaḥ
Secondsyandiṣyasi syantsyasi syandiṣyathaḥ syantsyathaḥ syandiṣyatha syantsyatha
Thirdsyandiṣyati syantsyati syandiṣyataḥ syantsyataḥ syandiṣyanti syantsyanti


MiddleSingularDualPlural
Firstsyandiṣye syantsye syandiṣyāvahe syantsyāvahe syandiṣyāmahe syantsyāmahe
Secondsyandiṣyase syantsyase syandiṣyethe syantsyethe syandiṣyadhve syantsyadhve
Thirdsyandiṣyate syantsyate syandiṣyete syantsyete syandiṣyante syantsyante


Periphrastic Future

ActiveSingularDualPlural
Firstsyanditāsmi syanttāsmi syanditāsvaḥ syanttāsvaḥ syanditāsmaḥ syanttāsmaḥ
Secondsyanditāsi syanttāsi syanditāsthaḥ syanttāsthaḥ syanditāstha syanttāstha
Thirdsyanditā syanttā syanditārau syanttārau syanditāraḥ syanttāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣyanda siṣyandiva siṣyandima
Secondsiṣyanditha siṣyandathuḥ siṣyanda
Thirdsiṣyanda siṣyandatuḥ siṣyanduḥ


MiddleSingularDualPlural
Firstsiṣyande siṣyandivahe siṣyandimahe
Secondsiṣyandiṣe siṣyandāthe siṣyandidhve
Thirdsiṣyande siṣyandāte siṣyandire


Benedictive

ActiveSingularDualPlural
Firstsyandyāsam syandyāsva syandyāsma
Secondsyandyāḥ syandyāstam syandyāsta
Thirdsyandyāt syandyāstām syandyāsuḥ

Participles

Past Passive Participle
syanna m. n. syannā f.

Past Active Participle
syannavat m. n. syannavatī f.

Present Active Participle
syandat m. n. syandantī f.

Present Middle Participle
syandamāna m. n. syandamānā f.

Present Passive Participle
syandyamāna m. n. syandyamānā f.

Future Active Participle
syantsyat m. n. syantsyantī f.

Future Active Participle
syandiṣyat m. n. syandiṣyantī f.

Future Middle Participle
syandiṣyamāṇa m. n. syandiṣyamāṇā f.

Future Middle Participle
syantsyamāna m. n. syantsyamānā f.

Future Passive Participle
syanttavya m. n. syanttavyā f.

Future Passive Participle
syanditavya m. n. syanditavyā f.

Future Passive Participle
syandya m. n. syandyā f.

Future Passive Participle
syandanīya m. n. syandanīyā f.

Perfect Active Participle
siṣyandvas m. n. siṣyanduṣī f.

Perfect Middle Participle
siṣyandāna m. n. siṣyandānā f.

Indeclinable forms

Infinitive
syanditum

Infinitive
syanttum

Absolutive
syanttvā

Absolutive
syattvā

Absolutive
-syandya

Absolutive
-syadya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsyandayāmi syandayāvaḥ syandayāmaḥ
Secondsyandayasi syandayathaḥ syandayatha
Thirdsyandayati syandayataḥ syandayanti


MiddleSingularDualPlural
Firstsyandaye syandayāvahe syandayāmahe
Secondsyandayase syandayethe syandayadhve
Thirdsyandayate syandayete syandayante


PassiveSingularDualPlural
Firstsyandye syandyāvahe syandyāmahe
Secondsyandyase syandyethe syandyadhve
Thirdsyandyate syandyete syandyante


Imperfect

ActiveSingularDualPlural
Firstasyandayam asyandayāva asyandayāma
Secondasyandayaḥ asyandayatam asyandayata
Thirdasyandayat asyandayatām asyandayan


MiddleSingularDualPlural
Firstasyandaye asyandayāvahi asyandayāmahi
Secondasyandayathāḥ asyandayethām asyandayadhvam
Thirdasyandayata asyandayetām asyandayanta


PassiveSingularDualPlural
Firstasyandye asyandyāvahi asyandyāmahi
Secondasyandyathāḥ asyandyethām asyandyadhvam
Thirdasyandyata asyandyetām asyandyanta


Optative

ActiveSingularDualPlural
Firstsyandayeyam syandayeva syandayema
Secondsyandayeḥ syandayetam syandayeta
Thirdsyandayet syandayetām syandayeyuḥ


MiddleSingularDualPlural
Firstsyandayeya syandayevahi syandayemahi
Secondsyandayethāḥ syandayeyāthām syandayedhvam
Thirdsyandayeta syandayeyātām syandayeran


PassiveSingularDualPlural
Firstsyandyeya syandyevahi syandyemahi
Secondsyandyethāḥ syandyeyāthām syandyedhvam
Thirdsyandyeta syandyeyātām syandyeran


Imperative

ActiveSingularDualPlural
Firstsyandayāni syandayāva syandayāma
Secondsyandaya syandayatam syandayata
Thirdsyandayatu syandayatām syandayantu


MiddleSingularDualPlural
Firstsyandayai syandayāvahai syandayāmahai
Secondsyandayasva syandayethām syandayadhvam
Thirdsyandayatām syandayetām syandayantām


PassiveSingularDualPlural
Firstsyandyai syandyāvahai syandyāmahai
Secondsyandyasva syandyethām syandyadhvam
Thirdsyandyatām syandyetām syandyantām


Future

ActiveSingularDualPlural
Firstsyandayiṣyāmi syandayiṣyāvaḥ syandayiṣyāmaḥ
Secondsyandayiṣyasi syandayiṣyathaḥ syandayiṣyatha
Thirdsyandayiṣyati syandayiṣyataḥ syandayiṣyanti


MiddleSingularDualPlural
Firstsyandayiṣye syandayiṣyāvahe syandayiṣyāmahe
Secondsyandayiṣyase syandayiṣyethe syandayiṣyadhve
Thirdsyandayiṣyate syandayiṣyete syandayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsyandayitāsmi syandayitāsvaḥ syandayitāsmaḥ
Secondsyandayitāsi syandayitāsthaḥ syandayitāstha
Thirdsyandayitā syandayitārau syandayitāraḥ

Participles

Past Passive Participle
syandita m. n. syanditā f.

Past Active Participle
syanditavat m. n. syanditavatī f.

Present Active Participle
syandayat m. n. syandayantī f.

Present Middle Participle
syandayamāna m. n. syandayamānā f.

Present Passive Participle
syandyamāna m. n. syandyamānā f.

Future Active Participle
syandayiṣyat m. n. syandayiṣyantī f.

Future Middle Participle
syandayiṣyamāṇa m. n. syandayiṣyamāṇā f.

Future Passive Participle
syandya m. n. syandyā f.

Future Passive Participle
syandanīya m. n. syandanīyā f.

Future Passive Participle
syandayitavya m. n. syandayitavyā f.

Indeclinable forms

Infinitive
syandayitum

Absolutive
syandayitvā

Absolutive
-syandya

Periphrastic Perfect
syandayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria