Declension table of ?siṣyanduṣī

Deva

FeminineSingularDualPlural
Nominativesiṣyanduṣī siṣyanduṣyau siṣyanduṣyaḥ
Vocativesiṣyanduṣi siṣyanduṣyau siṣyanduṣyaḥ
Accusativesiṣyanduṣīm siṣyanduṣyau siṣyanduṣīḥ
Instrumentalsiṣyanduṣyā siṣyanduṣībhyām siṣyanduṣībhiḥ
Dativesiṣyanduṣyai siṣyanduṣībhyām siṣyanduṣībhyaḥ
Ablativesiṣyanduṣyāḥ siṣyanduṣībhyām siṣyanduṣībhyaḥ
Genitivesiṣyanduṣyāḥ siṣyanduṣyoḥ siṣyanduṣīṇām
Locativesiṣyanduṣyām siṣyanduṣyoḥ siṣyanduṣīṣu

Compound siṣyanduṣi - siṣyanduṣī -

Adverb -siṣyanduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria