Declension table of ?syandayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesyandayiṣyamāṇam syandayiṣyamāṇe syandayiṣyamāṇāni
Vocativesyandayiṣyamāṇa syandayiṣyamāṇe syandayiṣyamāṇāni
Accusativesyandayiṣyamāṇam syandayiṣyamāṇe syandayiṣyamāṇāni
Instrumentalsyandayiṣyamāṇena syandayiṣyamāṇābhyām syandayiṣyamāṇaiḥ
Dativesyandayiṣyamāṇāya syandayiṣyamāṇābhyām syandayiṣyamāṇebhyaḥ
Ablativesyandayiṣyamāṇāt syandayiṣyamāṇābhyām syandayiṣyamāṇebhyaḥ
Genitivesyandayiṣyamāṇasya syandayiṣyamāṇayoḥ syandayiṣyamāṇānām
Locativesyandayiṣyamāṇe syandayiṣyamāṇayoḥ syandayiṣyamāṇeṣu

Compound syandayiṣyamāṇa -

Adverb -syandayiṣyamāṇam -syandayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria