Declension table of ?syandiṣyat

Deva

MasculineSingularDualPlural
Nominativesyandiṣyan syandiṣyantau syandiṣyantaḥ
Vocativesyandiṣyan syandiṣyantau syandiṣyantaḥ
Accusativesyandiṣyantam syandiṣyantau syandiṣyataḥ
Instrumentalsyandiṣyatā syandiṣyadbhyām syandiṣyadbhiḥ
Dativesyandiṣyate syandiṣyadbhyām syandiṣyadbhyaḥ
Ablativesyandiṣyataḥ syandiṣyadbhyām syandiṣyadbhyaḥ
Genitivesyandiṣyataḥ syandiṣyatoḥ syandiṣyatām
Locativesyandiṣyati syandiṣyatoḥ syandiṣyatsu

Compound syandiṣyat -

Adverb -syandiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria