Declension table of ?syannavatī

Deva

FeminineSingularDualPlural
Nominativesyannavatī syannavatyau syannavatyaḥ
Vocativesyannavati syannavatyau syannavatyaḥ
Accusativesyannavatīm syannavatyau syannavatīḥ
Instrumentalsyannavatyā syannavatībhyām syannavatībhiḥ
Dativesyannavatyai syannavatībhyām syannavatībhyaḥ
Ablativesyannavatyāḥ syannavatībhyām syannavatībhyaḥ
Genitivesyannavatyāḥ syannavatyoḥ syannavatīnām
Locativesyannavatyām syannavatyoḥ syannavatīṣu

Compound syannavati - syannavatī -

Adverb -syannavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria