Declension table of ?syandayamāna

Deva

NeuterSingularDualPlural
Nominativesyandayamānam syandayamāne syandayamānāni
Vocativesyandayamāna syandayamāne syandayamānāni
Accusativesyandayamānam syandayamāne syandayamānāni
Instrumentalsyandayamānena syandayamānābhyām syandayamānaiḥ
Dativesyandayamānāya syandayamānābhyām syandayamānebhyaḥ
Ablativesyandayamānāt syandayamānābhyām syandayamānebhyaḥ
Genitivesyandayamānasya syandayamānayoḥ syandayamānānām
Locativesyandayamāne syandayamānayoḥ syandayamāneṣu

Compound syandayamāna -

Adverb -syandayamānam -syandayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria