Declension table of ?syandamāna

Deva

NeuterSingularDualPlural
Nominativesyandamānam syandamāne syandamānāni
Vocativesyandamāna syandamāne syandamānāni
Accusativesyandamānam syandamāne syandamānāni
Instrumentalsyandamānena syandamānābhyām syandamānaiḥ
Dativesyandamānāya syandamānābhyām syandamānebhyaḥ
Ablativesyandamānāt syandamānābhyām syandamānebhyaḥ
Genitivesyandamānasya syandamānayoḥ syandamānānām
Locativesyandamāne syandamānayoḥ syandamāneṣu

Compound syandamāna -

Adverb -syandamānam -syandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria