Declension table of ?syandayat

Deva

MasculineSingularDualPlural
Nominativesyandayan syandayantau syandayantaḥ
Vocativesyandayan syandayantau syandayantaḥ
Accusativesyandayantam syandayantau syandayataḥ
Instrumentalsyandayatā syandayadbhyām syandayadbhiḥ
Dativesyandayate syandayadbhyām syandayadbhyaḥ
Ablativesyandayataḥ syandayadbhyām syandayadbhyaḥ
Genitivesyandayataḥ syandayatoḥ syandayatām
Locativesyandayati syandayatoḥ syandayatsu

Compound syandayat -

Adverb -syandayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria