Declension table of ?syandamāna

Deva

MasculineSingularDualPlural
Nominativesyandamānaḥ syandamānau syandamānāḥ
Vocativesyandamāna syandamānau syandamānāḥ
Accusativesyandamānam syandamānau syandamānān
Instrumentalsyandamānena syandamānābhyām syandamānaiḥ syandamānebhiḥ
Dativesyandamānāya syandamānābhyām syandamānebhyaḥ
Ablativesyandamānāt syandamānābhyām syandamānebhyaḥ
Genitivesyandamānasya syandamānayoḥ syandamānānām
Locativesyandamāne syandamānayoḥ syandamāneṣu

Compound syandamāna -

Adverb -syandamānam -syandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria