Declension table of ?syanditavatī

Deva

FeminineSingularDualPlural
Nominativesyanditavatī syanditavatyau syanditavatyaḥ
Vocativesyanditavati syanditavatyau syanditavatyaḥ
Accusativesyanditavatīm syanditavatyau syanditavatīḥ
Instrumentalsyanditavatyā syanditavatībhyām syanditavatībhiḥ
Dativesyanditavatyai syanditavatībhyām syanditavatībhyaḥ
Ablativesyanditavatyāḥ syanditavatībhyām syanditavatībhyaḥ
Genitivesyanditavatyāḥ syanditavatyoḥ syanditavatīnām
Locativesyanditavatyām syanditavatyoḥ syanditavatīṣu

Compound syanditavati - syanditavatī -

Adverb -syanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria