Declension table of ?syandayitavya

Deva

MasculineSingularDualPlural
Nominativesyandayitavyaḥ syandayitavyau syandayitavyāḥ
Vocativesyandayitavya syandayitavyau syandayitavyāḥ
Accusativesyandayitavyam syandayitavyau syandayitavyān
Instrumentalsyandayitavyena syandayitavyābhyām syandayitavyaiḥ syandayitavyebhiḥ
Dativesyandayitavyāya syandayitavyābhyām syandayitavyebhyaḥ
Ablativesyandayitavyāt syandayitavyābhyām syandayitavyebhyaḥ
Genitivesyandayitavyasya syandayitavyayoḥ syandayitavyānām
Locativesyandayitavye syandayitavyayoḥ syandayitavyeṣu

Compound syandayitavya -

Adverb -syandayitavyam -syandayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria