Declension table of ?syanditavat

Deva

MasculineSingularDualPlural
Nominativesyanditavān syanditavantau syanditavantaḥ
Vocativesyanditavan syanditavantau syanditavantaḥ
Accusativesyanditavantam syanditavantau syanditavataḥ
Instrumentalsyanditavatā syanditavadbhyām syanditavadbhiḥ
Dativesyanditavate syanditavadbhyām syanditavadbhyaḥ
Ablativesyanditavataḥ syanditavadbhyām syanditavadbhyaḥ
Genitivesyanditavataḥ syanditavatoḥ syanditavatām
Locativesyanditavati syanditavatoḥ syanditavatsu

Compound syanditavat -

Adverb -syanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria