Declension table of ?syandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesyandiṣyamāṇaḥ syandiṣyamāṇau syandiṣyamāṇāḥ
Vocativesyandiṣyamāṇa syandiṣyamāṇau syandiṣyamāṇāḥ
Accusativesyandiṣyamāṇam syandiṣyamāṇau syandiṣyamāṇān
Instrumentalsyandiṣyamāṇena syandiṣyamāṇābhyām syandiṣyamāṇaiḥ syandiṣyamāṇebhiḥ
Dativesyandiṣyamāṇāya syandiṣyamāṇābhyām syandiṣyamāṇebhyaḥ
Ablativesyandiṣyamāṇāt syandiṣyamāṇābhyām syandiṣyamāṇebhyaḥ
Genitivesyandiṣyamāṇasya syandiṣyamāṇayoḥ syandiṣyamāṇānām
Locativesyandiṣyamāṇe syandiṣyamāṇayoḥ syandiṣyamāṇeṣu

Compound syandiṣyamāṇa -

Adverb -syandiṣyamāṇam -syandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria