Declension table of ?siṣyandāna

Deva

NeuterSingularDualPlural
Nominativesiṣyandānam siṣyandāne siṣyandānāni
Vocativesiṣyandāna siṣyandāne siṣyandānāni
Accusativesiṣyandānam siṣyandāne siṣyandānāni
Instrumentalsiṣyandānena siṣyandānābhyām siṣyandānaiḥ
Dativesiṣyandānāya siṣyandānābhyām siṣyandānebhyaḥ
Ablativesiṣyandānāt siṣyandānābhyām siṣyandānebhyaḥ
Genitivesiṣyandānasya siṣyandānayoḥ siṣyandānānām
Locativesiṣyandāne siṣyandānayoḥ siṣyandāneṣu

Compound siṣyandāna -

Adverb -siṣyandānam -siṣyandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria