Conjugation tables of svar_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvarāmi svarāvaḥ svarāmaḥ
Secondsvarasi svarathaḥ svaratha
Thirdsvarati svarataḥ svaranti


PassiveSingularDualPlural
Firstsvarye svaryāvahe svaryāmahe
Secondsvaryase svaryethe svaryadhve
Thirdsvaryate svaryete svaryante


Imperfect

ActiveSingularDualPlural
Firstasvaram asvarāva asvarāma
Secondasvaraḥ asvaratam asvarata
Thirdasvarat asvaratām asvaran


PassiveSingularDualPlural
Firstasvarye asvaryāvahi asvaryāmahi
Secondasvaryathāḥ asvaryethām asvaryadhvam
Thirdasvaryata asvaryetām asvaryanta


Optative

ActiveSingularDualPlural
Firstsvareyam svareva svarema
Secondsvareḥ svaretam svareta
Thirdsvaret svaretām svareyuḥ


PassiveSingularDualPlural
Firstsvaryeya svaryevahi svaryemahi
Secondsvaryethāḥ svaryeyāthām svaryedhvam
Thirdsvaryeta svaryeyātām svaryeran


Imperative

ActiveSingularDualPlural
Firstsvarāṇi svarāva svarāma
Secondsvara svaratam svarata
Thirdsvaratu svaratām svarantu


PassiveSingularDualPlural
Firstsvaryai svaryāvahai svaryāmahai
Secondsvaryasva svaryethām svaryadhvam
Thirdsvaryatām svaryetām svaryantām


Future

ActiveSingularDualPlural
Firstsvariṣyāmi svariṣyāvaḥ svariṣyāmaḥ
Secondsvariṣyasi svariṣyathaḥ svariṣyatha
Thirdsvariṣyati svariṣyataḥ svariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsvaritāsmi svaritāsvaḥ svaritāsmaḥ
Secondsvaritāsi svaritāsthaḥ svaritāstha
Thirdsvaritā svaritārau svaritāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāra sasvara sasvariva sasvarima
Secondsasvaritha sasvarathuḥ sasvara
Thirdsasvāra sasvaratuḥ sasvaruḥ


Benedictive

ActiveSingularDualPlural
Firstsvaryāsam svaryāsva svaryāsma
Secondsvaryāḥ svaryāstam svaryāsta
Thirdsvaryāt svaryāstām svaryāsuḥ

Participles

Past Passive Participle
svarta m. n. svartā f.

Past Active Participle
svartavat m. n. svartavatī f.

Present Active Participle
svarat m. n. svarantī f.

Present Passive Participle
svaryamāṇa m. n. svaryamāṇā f.

Future Active Participle
svariṣyat m. n. svariṣyantī f.

Future Passive Participle
svaritavya m. n. svaritavyā f.

Future Passive Participle
svārya m. n. svāryā f.

Future Passive Participle
svaraṇīya m. n. svaraṇīyā f.

Perfect Active Participle
sasvarvas m. n. sasvaruṣī f.

Indeclinable forms

Infinitive
svaritum

Absolutive
svartvā

Absolutive
-svarya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsvarayāmi svarayāvaḥ svarayāmaḥ
Secondsvarayasi svarayathaḥ svarayatha
Thirdsvarayati svarayataḥ svarayanti


MiddleSingularDualPlural
Firstsvaraye svarayāvahe svarayāmahe
Secondsvarayase svarayethe svarayadhve
Thirdsvarayate svarayete svarayante


PassiveSingularDualPlural
Firstsvarye svaryāvahe svaryāmahe
Secondsvaryase svaryethe svaryadhve
Thirdsvaryate svaryete svaryante


Imperfect

ActiveSingularDualPlural
Firstasvarayam asvarayāva asvarayāma
Secondasvarayaḥ asvarayatam asvarayata
Thirdasvarayat asvarayatām asvarayan


MiddleSingularDualPlural
Firstasvaraye asvarayāvahi asvarayāmahi
Secondasvarayathāḥ asvarayethām asvarayadhvam
Thirdasvarayata asvarayetām asvarayanta


PassiveSingularDualPlural
Firstasvarye asvaryāvahi asvaryāmahi
Secondasvaryathāḥ asvaryethām asvaryadhvam
Thirdasvaryata asvaryetām asvaryanta


Optative

ActiveSingularDualPlural
Firstsvarayeyam svarayeva svarayema
Secondsvarayeḥ svarayetam svarayeta
Thirdsvarayet svarayetām svarayeyuḥ


MiddleSingularDualPlural
Firstsvarayeya svarayevahi svarayemahi
Secondsvarayethāḥ svarayeyāthām svarayedhvam
Thirdsvarayeta svarayeyātām svarayeran


PassiveSingularDualPlural
Firstsvaryeya svaryevahi svaryemahi
Secondsvaryethāḥ svaryeyāthām svaryedhvam
Thirdsvaryeta svaryeyātām svaryeran


Imperative

ActiveSingularDualPlural
Firstsvarayāṇi svarayāva svarayāma
Secondsvaraya svarayatam svarayata
Thirdsvarayatu svarayatām svarayantu


MiddleSingularDualPlural
Firstsvarayai svarayāvahai svarayāmahai
Secondsvarayasva svarayethām svarayadhvam
Thirdsvarayatām svarayetām svarayantām


PassiveSingularDualPlural
Firstsvaryai svaryāvahai svaryāmahai
Secondsvaryasva svaryethām svaryadhvam
Thirdsvaryatām svaryetām svaryantām


Future

ActiveSingularDualPlural
Firstsvarayiṣyāmi svarayiṣyāvaḥ svarayiṣyāmaḥ
Secondsvarayiṣyasi svarayiṣyathaḥ svarayiṣyatha
Thirdsvarayiṣyati svarayiṣyataḥ svarayiṣyanti


MiddleSingularDualPlural
Firstsvarayiṣye svarayiṣyāvahe svarayiṣyāmahe
Secondsvarayiṣyase svarayiṣyethe svarayiṣyadhve
Thirdsvarayiṣyate svarayiṣyete svarayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvarayitāsmi svarayitāsvaḥ svarayitāsmaḥ
Secondsvarayitāsi svarayitāsthaḥ svarayitāstha
Thirdsvarayitā svarayitārau svarayitāraḥ

Participles

Past Passive Participle
svarita m. n. svaritā f.

Past Active Participle
svaritavat m. n. svaritavatī f.

Present Active Participle
svarayat m. n. svarayantī f.

Present Middle Participle
svarayamāṇa m. n. svarayamāṇā f.

Present Passive Participle
svaryamāṇa m. n. svaryamāṇā f.

Future Active Participle
svarayiṣyat m. n. svarayiṣyantī f.

Future Middle Participle
svarayiṣyamāṇa m. n. svarayiṣyamāṇā f.

Future Passive Participle
svarya m. n. svaryā f.

Future Passive Participle
svaraṇīya m. n. svaraṇīyā f.

Future Passive Participle
svarayitavya m. n. svarayitavyā f.

Indeclinable forms

Infinitive
svarayitum

Absolutive
svarayitvā

Absolutive
-svarya

Periphrastic Perfect
svarayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria