Declension table of ?svaraṇīya

Deva

MasculineSingularDualPlural
Nominativesvaraṇīyaḥ svaraṇīyau svaraṇīyāḥ
Vocativesvaraṇīya svaraṇīyau svaraṇīyāḥ
Accusativesvaraṇīyam svaraṇīyau svaraṇīyān
Instrumentalsvaraṇīyena svaraṇīyābhyām svaraṇīyaiḥ svaraṇīyebhiḥ
Dativesvaraṇīyāya svaraṇīyābhyām svaraṇīyebhyaḥ
Ablativesvaraṇīyāt svaraṇīyābhyām svaraṇīyebhyaḥ
Genitivesvaraṇīyasya svaraṇīyayoḥ svaraṇīyānām
Locativesvaraṇīye svaraṇīyayoḥ svaraṇīyeṣu

Compound svaraṇīya -

Adverb -svaraṇīyam -svaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria