Declension table of ?svarayitavya

Deva

NeuterSingularDualPlural
Nominativesvarayitavyam svarayitavye svarayitavyāni
Vocativesvarayitavya svarayitavye svarayitavyāni
Accusativesvarayitavyam svarayitavye svarayitavyāni
Instrumentalsvarayitavyena svarayitavyābhyām svarayitavyaiḥ
Dativesvarayitavyāya svarayitavyābhyām svarayitavyebhyaḥ
Ablativesvarayitavyāt svarayitavyābhyām svarayitavyebhyaḥ
Genitivesvarayitavyasya svarayitavyayoḥ svarayitavyānām
Locativesvarayitavye svarayitavyayoḥ svarayitavyeṣu

Compound svarayitavya -

Adverb -svarayitavyam -svarayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria