Declension table of ?sasvaruṣī

Deva

FeminineSingularDualPlural
Nominativesasvaruṣī sasvaruṣyau sasvaruṣyaḥ
Vocativesasvaruṣi sasvaruṣyau sasvaruṣyaḥ
Accusativesasvaruṣīm sasvaruṣyau sasvaruṣīḥ
Instrumentalsasvaruṣyā sasvaruṣībhyām sasvaruṣībhiḥ
Dativesasvaruṣyai sasvaruṣībhyām sasvaruṣībhyaḥ
Ablativesasvaruṣyāḥ sasvaruṣībhyām sasvaruṣībhyaḥ
Genitivesasvaruṣyāḥ sasvaruṣyoḥ sasvaruṣīṇām
Locativesasvaruṣyām sasvaruṣyoḥ sasvaruṣīṣu

Compound sasvaruṣi - sasvaruṣī -

Adverb -sasvaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria