Declension table of ?svariṣyat

Deva

NeuterSingularDualPlural
Nominativesvariṣyat svariṣyantī svariṣyatī svariṣyanti
Vocativesvariṣyat svariṣyantī svariṣyatī svariṣyanti
Accusativesvariṣyat svariṣyantī svariṣyatī svariṣyanti
Instrumentalsvariṣyatā svariṣyadbhyām svariṣyadbhiḥ
Dativesvariṣyate svariṣyadbhyām svariṣyadbhyaḥ
Ablativesvariṣyataḥ svariṣyadbhyām svariṣyadbhyaḥ
Genitivesvariṣyataḥ svariṣyatoḥ svariṣyatām
Locativesvariṣyati svariṣyatoḥ svariṣyatsu

Adverb -svariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria