Declension table of ?sasvarvas

Deva

MasculineSingularDualPlural
Nominativesasvarvān sasvarvāṃsau sasvarvāṃsaḥ
Vocativesasvarvan sasvarvāṃsau sasvarvāṃsaḥ
Accusativesasvarvāṃsam sasvarvāṃsau sasvaruṣaḥ
Instrumentalsasvaruṣā sasvarvadbhyām sasvarvadbhiḥ
Dativesasvaruṣe sasvarvadbhyām sasvarvadbhyaḥ
Ablativesasvaruṣaḥ sasvarvadbhyām sasvarvadbhyaḥ
Genitivesasvaruṣaḥ sasvaruṣoḥ sasvaruṣām
Locativesasvaruṣi sasvaruṣoḥ sasvarvatsu

Compound sasvarvat -

Adverb -sasvarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria