Declension table of ?svarayitavyā

Deva

FeminineSingularDualPlural
Nominativesvarayitavyā svarayitavye svarayitavyāḥ
Vocativesvarayitavye svarayitavye svarayitavyāḥ
Accusativesvarayitavyām svarayitavye svarayitavyāḥ
Instrumentalsvarayitavyayā svarayitavyābhyām svarayitavyābhiḥ
Dativesvarayitavyāyai svarayitavyābhyām svarayitavyābhyaḥ
Ablativesvarayitavyāyāḥ svarayitavyābhyām svarayitavyābhyaḥ
Genitivesvarayitavyāyāḥ svarayitavyayoḥ svarayitavyānām
Locativesvarayitavyāyām svarayitavyayoḥ svarayitavyāsu

Adverb -svarayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria