Declension table of ?svarayiṣyat

Deva

MasculineSingularDualPlural
Nominativesvarayiṣyan svarayiṣyantau svarayiṣyantaḥ
Vocativesvarayiṣyan svarayiṣyantau svarayiṣyantaḥ
Accusativesvarayiṣyantam svarayiṣyantau svarayiṣyataḥ
Instrumentalsvarayiṣyatā svarayiṣyadbhyām svarayiṣyadbhiḥ
Dativesvarayiṣyate svarayiṣyadbhyām svarayiṣyadbhyaḥ
Ablativesvarayiṣyataḥ svarayiṣyadbhyām svarayiṣyadbhyaḥ
Genitivesvarayiṣyataḥ svarayiṣyatoḥ svarayiṣyatām
Locativesvarayiṣyati svarayiṣyatoḥ svarayiṣyatsu

Compound svarayiṣyat -

Adverb -svarayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria