Declension table of ?svarayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvarayiṣyamāṇam svarayiṣyamāṇe svarayiṣyamāṇāni
Vocativesvarayiṣyamāṇa svarayiṣyamāṇe svarayiṣyamāṇāni
Accusativesvarayiṣyamāṇam svarayiṣyamāṇe svarayiṣyamāṇāni
Instrumentalsvarayiṣyamāṇena svarayiṣyamāṇābhyām svarayiṣyamāṇaiḥ
Dativesvarayiṣyamāṇāya svarayiṣyamāṇābhyām svarayiṣyamāṇebhyaḥ
Ablativesvarayiṣyamāṇāt svarayiṣyamāṇābhyām svarayiṣyamāṇebhyaḥ
Genitivesvarayiṣyamāṇasya svarayiṣyamāṇayoḥ svarayiṣyamāṇānām
Locativesvarayiṣyamāṇe svarayiṣyamāṇayoḥ svarayiṣyamāṇeṣu

Compound svarayiṣyamāṇa -

Adverb -svarayiṣyamāṇam -svarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria