Declension table of ?svarayitavya

Deva

MasculineSingularDualPlural
Nominativesvarayitavyaḥ svarayitavyau svarayitavyāḥ
Vocativesvarayitavya svarayitavyau svarayitavyāḥ
Accusativesvarayitavyam svarayitavyau svarayitavyān
Instrumentalsvarayitavyena svarayitavyābhyām svarayitavyaiḥ svarayitavyebhiḥ
Dativesvarayitavyāya svarayitavyābhyām svarayitavyebhyaḥ
Ablativesvarayitavyāt svarayitavyābhyām svarayitavyebhyaḥ
Genitivesvarayitavyasya svarayitavyayoḥ svarayitavyānām
Locativesvarayitavye svarayitavyayoḥ svarayitavyeṣu

Compound svarayitavya -

Adverb -svarayitavyam -svarayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria