Declension table of ?svarayamāṇa

Deva

NeuterSingularDualPlural
Nominativesvarayamāṇam svarayamāṇe svarayamāṇāni
Vocativesvarayamāṇa svarayamāṇe svarayamāṇāni
Accusativesvarayamāṇam svarayamāṇe svarayamāṇāni
Instrumentalsvarayamāṇena svarayamāṇābhyām svarayamāṇaiḥ
Dativesvarayamāṇāya svarayamāṇābhyām svarayamāṇebhyaḥ
Ablativesvarayamāṇāt svarayamāṇābhyām svarayamāṇebhyaḥ
Genitivesvarayamāṇasya svarayamāṇayoḥ svarayamāṇānām
Locativesvarayamāṇe svarayamāṇayoḥ svarayamāṇeṣu

Compound svarayamāṇa -

Adverb -svarayamāṇam -svarayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria