Declension table of ?svaritavya

Deva

MasculineSingularDualPlural
Nominativesvaritavyaḥ svaritavyau svaritavyāḥ
Vocativesvaritavya svaritavyau svaritavyāḥ
Accusativesvaritavyam svaritavyau svaritavyān
Instrumentalsvaritavyena svaritavyābhyām svaritavyaiḥ svaritavyebhiḥ
Dativesvaritavyāya svaritavyābhyām svaritavyebhyaḥ
Ablativesvaritavyāt svaritavyābhyām svaritavyebhyaḥ
Genitivesvaritavyasya svaritavyayoḥ svaritavyānām
Locativesvaritavye svaritavyayoḥ svaritavyeṣu

Compound svaritavya -

Adverb -svaritavyam -svaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria