Declension table of ?svarayamāṇa

Deva

MasculineSingularDualPlural
Nominativesvarayamāṇaḥ svarayamāṇau svarayamāṇāḥ
Vocativesvarayamāṇa svarayamāṇau svarayamāṇāḥ
Accusativesvarayamāṇam svarayamāṇau svarayamāṇān
Instrumentalsvarayamāṇena svarayamāṇābhyām svarayamāṇaiḥ svarayamāṇebhiḥ
Dativesvarayamāṇāya svarayamāṇābhyām svarayamāṇebhyaḥ
Ablativesvarayamāṇāt svarayamāṇābhyām svarayamāṇebhyaḥ
Genitivesvarayamāṇasya svarayamāṇayoḥ svarayamāṇānām
Locativesvarayamāṇe svarayamāṇayoḥ svarayamāṇeṣu

Compound svarayamāṇa -

Adverb -svarayamāṇam -svarayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria