Declension table of ?svarayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvarayiṣyamāṇaḥ svarayiṣyamāṇau svarayiṣyamāṇāḥ
Vocativesvarayiṣyamāṇa svarayiṣyamāṇau svarayiṣyamāṇāḥ
Accusativesvarayiṣyamāṇam svarayiṣyamāṇau svarayiṣyamāṇān
Instrumentalsvarayiṣyamāṇena svarayiṣyamāṇābhyām svarayiṣyamāṇaiḥ svarayiṣyamāṇebhiḥ
Dativesvarayiṣyamāṇāya svarayiṣyamāṇābhyām svarayiṣyamāṇebhyaḥ
Ablativesvarayiṣyamāṇāt svarayiṣyamāṇābhyām svarayiṣyamāṇebhyaḥ
Genitivesvarayiṣyamāṇasya svarayiṣyamāṇayoḥ svarayiṣyamāṇānām
Locativesvarayiṣyamāṇe svarayiṣyamāṇayoḥ svarayiṣyamāṇeṣu

Compound svarayiṣyamāṇa -

Adverb -svarayiṣyamāṇam -svarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria