Conjugation tables of palāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpalāyāmi palāyāvaḥ palāyāmaḥ
Secondpalāyasi palāyathaḥ palāyatha
Thirdpalāyati palāyataḥ palāyanti


MiddleSingularDualPlural
Firstpalāye palāyāvahe palāyāmahe
Secondpalāyase palāyethe palāyadhve
Thirdpalāyate palāyete palāyante


PassiveSingularDualPlural
Firstpalāyye palāyyāvahe palāyyāmahe
Secondpalāyyase palāyyethe palāyyadhve
Thirdpalāyyate palāyyete palāyyante


Imperfect

ActiveSingularDualPlural
Firstapalāyam apalāyāva apalāyāma
Secondapalāyaḥ apalāyatam apalāyata
Thirdapalāyat apalāyatām apalāyan


MiddleSingularDualPlural
Firstapalāye apalāyāvahi apalāyāmahi
Secondapalāyathāḥ apalāyethām apalāyadhvam
Thirdapalāyata apalāyetām apalāyanta


PassiveSingularDualPlural
Firstapalāyye apalāyyāvahi apalāyyāmahi
Secondapalāyyathāḥ apalāyyethām apalāyyadhvam
Thirdapalāyyata apalāyyetām apalāyyanta


Optative

ActiveSingularDualPlural
Firstpalāyeyam palāyeva palāyema
Secondpalāyeḥ palāyetam palāyeta
Thirdpalāyet palāyetām palāyeyuḥ


MiddleSingularDualPlural
Firstpalāyeya palāyevahi palāyemahi
Secondpalāyethāḥ palāyeyāthām palāyedhvam
Thirdpalāyeta palāyeyātām palāyeran


PassiveSingularDualPlural
Firstpalāyyeya palāyyevahi palāyyemahi
Secondpalāyyethāḥ palāyyeyāthām palāyyedhvam
Thirdpalāyyeta palāyyeyātām palāyyeran


Imperative

ActiveSingularDualPlural
Firstpalāyāni palāyāva palāyāma
Secondpalāya palāyatam palāyata
Thirdpalāyatu palāyatām palāyantu


MiddleSingularDualPlural
Firstpalāyai palāyāvahai palāyāmahai
Secondpalāyasva palāyethām palāyadhvam
Thirdpalāyatām palāyetām palāyantām


PassiveSingularDualPlural
Firstpalāyyai palāyyāvahai palāyyāmahai
Secondpalāyyasva palāyyethām palāyyadhvam
Thirdpalāyyatām palāyyetām palāyyantām


Future

ActiveSingularDualPlural
Firstpalāyiṣyāmi palāyiṣyāvaḥ palāyiṣyāmaḥ
Secondpalāyiṣyasi palāyiṣyathaḥ palāyiṣyatha
Thirdpalāyiṣyati palāyiṣyataḥ palāyiṣyanti


MiddleSingularDualPlural
Firstpalāyiṣye palāyiṣyāvahe palāyiṣyāmahe
Secondpalāyiṣyase palāyiṣyethe palāyiṣyadhve
Thirdpalāyiṣyate palāyiṣyete palāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpalāyitāsmi palāyitāsvaḥ palāyitāsmaḥ
Secondpalāyitāsi palāyitāsthaḥ palāyitāstha
Thirdpalāyitā palāyitārau palāyitāraḥ


Aorist

MiddleSingularDualPlural
Firstpalāyiṣi palāyiṣvahi palāyiṣmahi
Secondpalāyiṣṭhāḥ palāyiṣāthām apalāyidhvam
Thirdpalāyiṣṭa palāyiṣātām palāyiṣata


Benedictive

ActiveSingularDualPlural
Firstpalāyyāsam palāyyāsva palāyyāsma
Secondpalāyyāḥ palāyyāstam palāyyāsta
Thirdpalāyyāt palāyyāstām palāyyāsuḥ

Participles

Past Passive Participle
palāyita m. n. palāyitā f.

Past Active Participle
palāyitavat m. n. palāyitavatī f.

Present Active Participle
palāyat m. n. palāyantī f.

Present Middle Participle
palāyamāna m. n. palāyamānā f.

Present Passive Participle
palāyyamāna m. n. palāyyamānā f.

Future Active Participle
palāyiṣyat m. n. palāyiṣyantī f.

Future Middle Participle
palāyiṣyamāṇa m. n. palāyiṣyamāṇā f.

Future Passive Participle
palāyitavya m. n. palāyitavyā f.

Future Passive Participle
palāyya m. n. palāyyā f.

Future Passive Participle
palāyanīya m. n. palāyanīyā f.

Indeclinable forms

Infinitive
palāyitum

Absolutive
palāyitvā

Absolutive
-palāyya

Periphrastic Perfect
palāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria