तिङन्तावली पलाय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपलायति पलायतः पलायन्ति
मध्यमपलायसि पलायथः पलायथ
उत्तमपलायामि पलायावः पलायामः


आत्मनेपदेएकद्विबहु
प्रथमपलायते पलायेते पलायन्ते
मध्यमपलायसे पलायेथे पलायध्वे
उत्तमपलाये पलायावहे पलायामहे


कर्मणिएकद्विबहु
प्रथमपलाय्यते पलाय्येते पलाय्यन्ते
मध्यमपलाय्यसे पलाय्येथे पलाय्यध्वे
उत्तमपलाय्ये पलाय्यावहे पलाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपलायत् अपलायताम् अपलायन्
मध्यमअपलायः अपलायतम् अपलायत
उत्तमअपलायम् अपलायाव अपलायाम


आत्मनेपदेएकद्विबहु
प्रथमअपलायत अपलायेताम् अपलायन्त
मध्यमअपलायथाः अपलायेथाम् अपलायध्वम्
उत्तमअपलाये अपलायावहि अपलायामहि


कर्मणिएकद्विबहु
प्रथमअपलाय्यत अपलाय्येताम् अपलाय्यन्त
मध्यमअपलाय्यथाः अपलाय्येथाम् अपलाय्यध्वम्
उत्तमअपलाय्ये अपलाय्यावहि अपलाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपलायेत् पलायेताम् पलायेयुः
मध्यमपलायेः पलायेतम् पलायेत
उत्तमपलायेयम् पलायेव पलायेम


आत्मनेपदेएकद्विबहु
प्रथमपलायेत पलायेयाताम् पलायेरन्
मध्यमपलायेथाः पलायेयाथाम् पलायेध्वम्
उत्तमपलायेय पलायेवहि पलायेमहि


कर्मणिएकद्विबहु
प्रथमपलाय्येत पलाय्येयाताम् पलाय्येरन्
मध्यमपलाय्येथाः पलाय्येयाथाम् पलाय्येध्वम्
उत्तमपलाय्येय पलाय्येवहि पलाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपलायतु पलायताम् पलायन्तु
मध्यमपलाय पलायतम् पलायत
उत्तमपलायानि पलायाव पलायाम


आत्मनेपदेएकद्विबहु
प्रथमपलायताम् पलायेताम् पलायन्ताम्
मध्यमपलायस्व पलायेथाम् पलायध्वम्
उत्तमपलायै पलायावहै पलायामहै


कर्मणिएकद्विबहु
प्रथमपलाय्यताम् पलाय्येताम् पलाय्यन्ताम्
मध्यमपलाय्यस्व पलाय्येथाम् पलाय्यध्वम्
उत्तमपलाय्यै पलाय्यावहै पलाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपलायिष्यति पलायिष्यतः पलायिष्यन्ति
मध्यमपलायिष्यसि पलायिष्यथः पलायिष्यथ
उत्तमपलायिष्यामि पलायिष्यावः पलायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपलायिष्यते पलायिष्येते पलायिष्यन्ते
मध्यमपलायिष्यसे पलायिष्येथे पलायिष्यध्वे
उत्तमपलायिष्ये पलायिष्यावहे पलायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपलायिता पलायितारौ पलायितारः
मध्यमपलायितासि पलायितास्थः पलायितास्थ
उत्तमपलायितास्मि पलायितास्वः पलायितास्मः


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमपलायिष्ट पलायिषाताम् पलायिषत
मध्यमपलायिष्ठाः पलायिषाथाम् अपलायिध्वम्
उत्तमपलायिषि पलायिष्वहि पलायिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपलाय्यात् पलाय्यास्ताम् पलाय्यासुः
मध्यमपलाय्याः पलाय्यास्तम् पलाय्यास्त
उत्तमपलाय्यासम् पलाय्यास्व पलाय्यास्म

कृदन्त

क्त
पलायित m. n. पलायिता f.

क्तवतु
पलायितवत् m. n. पलायितवती f.

शतृ
पलायत् m. n. पलायन्ती f.

शानच्
पलायमान m. n. पलायमाना f.

शानच् कर्मणि
पलाय्यमान m. n. पलाय्यमाना f.

लुडादेश पर
पलायिष्यत् m. n. पलायिष्यन्ती f.

लुडादेश आत्म
पलायिष्यमाण m. n. पलायिष्यमाणा f.

तव्य
पलायितव्य m. n. पलायितव्या f.

यत्
पलाय्य m. n. पलाय्या f.

अनीयर्
पलायनीय m. n. पलायनीया f.

अव्यय

तुमुन्
पलायितुम्

क्त्वा
पलायित्वा

ल्यप्
॰पलाय्य

लिट्
पलायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria