Declension table of ?palāyitavyā

Deva

FeminineSingularDualPlural
Nominativepalāyitavyā palāyitavye palāyitavyāḥ
Vocativepalāyitavye palāyitavye palāyitavyāḥ
Accusativepalāyitavyām palāyitavye palāyitavyāḥ
Instrumentalpalāyitavyayā palāyitavyābhyām palāyitavyābhiḥ
Dativepalāyitavyāyai palāyitavyābhyām palāyitavyābhyaḥ
Ablativepalāyitavyāyāḥ palāyitavyābhyām palāyitavyābhyaḥ
Genitivepalāyitavyāyāḥ palāyitavyayoḥ palāyitavyānām
Locativepalāyitavyāyām palāyitavyayoḥ palāyitavyāsu

Adverb -palāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria