Declension table of ?palāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepalāyiṣyamāṇā palāyiṣyamāṇe palāyiṣyamāṇāḥ
Vocativepalāyiṣyamāṇe palāyiṣyamāṇe palāyiṣyamāṇāḥ
Accusativepalāyiṣyamāṇām palāyiṣyamāṇe palāyiṣyamāṇāḥ
Instrumentalpalāyiṣyamāṇayā palāyiṣyamāṇābhyām palāyiṣyamāṇābhiḥ
Dativepalāyiṣyamāṇāyai palāyiṣyamāṇābhyām palāyiṣyamāṇābhyaḥ
Ablativepalāyiṣyamāṇāyāḥ palāyiṣyamāṇābhyām palāyiṣyamāṇābhyaḥ
Genitivepalāyiṣyamāṇāyāḥ palāyiṣyamāṇayoḥ palāyiṣyamāṇānām
Locativepalāyiṣyamāṇāyām palāyiṣyamāṇayoḥ palāyiṣyamāṇāsu

Adverb -palāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria