Declension table of ?palāyamāna

Deva

MasculineSingularDualPlural
Nominativepalāyamānaḥ palāyamānau palāyamānāḥ
Vocativepalāyamāna palāyamānau palāyamānāḥ
Accusativepalāyamānam palāyamānau palāyamānān
Instrumentalpalāyamānena palāyamānābhyām palāyamānaiḥ palāyamānebhiḥ
Dativepalāyamānāya palāyamānābhyām palāyamānebhyaḥ
Ablativepalāyamānāt palāyamānābhyām palāyamānebhyaḥ
Genitivepalāyamānasya palāyamānayoḥ palāyamānānām
Locativepalāyamāne palāyamānayoḥ palāyamāneṣu

Compound palāyamāna -

Adverb -palāyamānam -palāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria