Declension table of ?palāyyamāna

Deva

MasculineSingularDualPlural
Nominativepalāyyamānaḥ palāyyamānau palāyyamānāḥ
Vocativepalāyyamāna palāyyamānau palāyyamānāḥ
Accusativepalāyyamānam palāyyamānau palāyyamānān
Instrumentalpalāyyamānena palāyyamānābhyām palāyyamānaiḥ palāyyamānebhiḥ
Dativepalāyyamānāya palāyyamānābhyām palāyyamānebhyaḥ
Ablativepalāyyamānāt palāyyamānābhyām palāyyamānebhyaḥ
Genitivepalāyyamānasya palāyyamānayoḥ palāyyamānānām
Locativepalāyyamāne palāyyamānayoḥ palāyyamāneṣu

Compound palāyyamāna -

Adverb -palāyyamānam -palāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria