Declension table of ?palāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepalāyiṣyamāṇam palāyiṣyamāṇe palāyiṣyamāṇāni
Vocativepalāyiṣyamāṇa palāyiṣyamāṇe palāyiṣyamāṇāni
Accusativepalāyiṣyamāṇam palāyiṣyamāṇe palāyiṣyamāṇāni
Instrumentalpalāyiṣyamāṇena palāyiṣyamāṇābhyām palāyiṣyamāṇaiḥ
Dativepalāyiṣyamāṇāya palāyiṣyamāṇābhyām palāyiṣyamāṇebhyaḥ
Ablativepalāyiṣyamāṇāt palāyiṣyamāṇābhyām palāyiṣyamāṇebhyaḥ
Genitivepalāyiṣyamāṇasya palāyiṣyamāṇayoḥ palāyiṣyamāṇānām
Locativepalāyiṣyamāṇe palāyiṣyamāṇayoḥ palāyiṣyamāṇeṣu

Compound palāyiṣyamāṇa -

Adverb -palāyiṣyamāṇam -palāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria