Declension table of ?palāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepalāyiṣyamāṇaḥ palāyiṣyamāṇau palāyiṣyamāṇāḥ
Vocativepalāyiṣyamāṇa palāyiṣyamāṇau palāyiṣyamāṇāḥ
Accusativepalāyiṣyamāṇam palāyiṣyamāṇau palāyiṣyamāṇān
Instrumentalpalāyiṣyamāṇena palāyiṣyamāṇābhyām palāyiṣyamāṇaiḥ palāyiṣyamāṇebhiḥ
Dativepalāyiṣyamāṇāya palāyiṣyamāṇābhyām palāyiṣyamāṇebhyaḥ
Ablativepalāyiṣyamāṇāt palāyiṣyamāṇābhyām palāyiṣyamāṇebhyaḥ
Genitivepalāyiṣyamāṇasya palāyiṣyamāṇayoḥ palāyiṣyamāṇānām
Locativepalāyiṣyamāṇe palāyiṣyamāṇayoḥ palāyiṣyamāṇeṣu

Compound palāyiṣyamāṇa -

Adverb -palāyiṣyamāṇam -palāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria